चला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चला, स्त्री, (चलतीति चल + पचाद्यच् टाप् च । नैकत्रावस्थितत्वात् तथात्वम् ।) लक्ष्मीः । इति मेदिनी । ले, १५ ॥ सिह्लकः । इति रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चला¦ स्त्री चल--अच्।

१ लक्ष्म्यां मेदि॰

२ सिह्लके गन्धद्रव्यभेदे च रत्नमा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चला f. lightning L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of लक्ष्मि. Vi. I. 7. २८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CALĀ : Lakṣmīdevī. The following story is told in the Devī-bhāgavata as to how this name came to be applied to the devī. Once Revanta the very handsome son of Sūryadeva came to Vaikuṇṭha riding Uccaiḥ- śravas, Indra's horse. Devī, who was at that time with Viṣṇu gazed for a few minutes in wonder at the horse. She did not, therefore, attend to Viṣṇu's talk. Angered at this Viṣṇu told the devī: “Since your eyes find enjoyment on unnecessary things and move about among such objects, you shall be called from today onwards Ramā and Calā. Also you will be born as a mare on earth. Accordingly Mahālakṣmī was born as a mare on the banks of river Sarasvatī, and regained her old form only after delivering a son by Viṣṇu. That son was Ekavīra, founder of the Hehaya kingdom. (Devī Bhāgavata, Skandha 6).


_______________________________
*1st word in left half of page 168 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चला&oldid=429499" इत्यस्माद् प्रतिप्राप्तम्