चलित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलितम्, त्रि, (चल + कर्त्तरि क्तः ।) कम्पितम् । इत्यमरः । ३ । १ । ८७ ॥ (यथा, राजतर- ङ्गिण्याम् । ५ । ३६५ । “तयोर्विलासवलितैश्चलितापाङ्गविभ्रमैः ॥”) गतम् । चल ज गतावितिदर्शनात् ॥ (यथा, गोः रामायणे । ३ । ५७ । २३ । “अधिरूढे गजारोहे यथास्याच्चलितोगजः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलित नपुं।

प्रस्थितसैन्यः

समानार्थक:प्रचक्र,चलित

2।8।96।1।4

स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम्. अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

चलित वि।

ईषत्कम्पितः

समानार्थक:वेल्लित,प्रेङ्खित,आधूत,चलित,आकम्पित,धुत

3।1।87।1।4

वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते। नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलित¦ त्रि॰ चल--कर्त्तरि क्त।

१ कम्पिते अमरः।

२ गते
“चलितवर्वलपक्षपरिग्रहः”
“चलितः पुरः पतिमुपे-तमात्मजम्” माघः।

२ प्राप्ते

३ ज्ञाते च त्रि॰। भावे क्त।

४ चलने

५ गतौ” च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलित¦ mfn. (-तः-ता-तं)
1. Shaking, trembling.
2. Gone, departed.
3. Went, proceeded. E. चल् to go, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलित [calita], p. p. [चल्-क्त]

Shaken, moved, stirred agitated.

Gone, departed; एवमुक्त्वा स चलितः

attained.

known, understood.

Removed, displaced (see चल्).

तम् Shaking, moving.

Going, walking.

A kind of dance; चलितं नाम नाट्यमन्तरेण M.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलित mfn. shaking , tremulous , unfixed MBh. etc.

चलित mfn. one who has moved on MBh. Su1ryas. iii , 11

चलित mfn. gone , departed( e.g. स चलितः, " he started off " Pan5cat. Gi1t. iii , 3 Hit. )

चलित mfn. walked Vet. iii , 1/2 ( v.l. )

चलित mfn. being on the march (an army) L.

चलित mfn. moved from one's usual course , disturbed , disordered (the mind , senses , fortune , etc. ) Hariv. 5669 R. etc.

चलित mfn. caused to deviate , turned off from( abl. ) Ya1jn5. i , 360 Bhag. vi , 37

चलित n. unsteady motion (of eyes) Bhartr2. i , 4.

चलित etc. See. चल्.

"https://sa.wiktionary.org/w/index.php?title=चलित&oldid=361176" इत्यस्माद् प्रतिप्राप्तम्