चाक्रायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रायण¦ पु॰ चक्रस्यर्षेर्गोत्रापत्यम् अश्वादि॰ फञ्। चक्र-स्यर्षे गोत्रापत्ये उषस्तौ
“मटचीहतेषु कुरुषृ उष-स्तिर्ह चाक्रयण इभ्यग्रामे प्रद्राण आस” छा॰ उ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रायणः [cākrāyaṇḥ], Patronym of Uṣasta; Śat. Br.14.6; Ch. Up.1.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चाक्रायण m. (fr. चक्रg. अश्वा-दिPravar. v , 1 ) patr. of उषस्तS3Br. xiv , 6 ChUp. i , 10 , 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cākrāyaṇa, ‘descendant of Cakra,’ is the patronymic of Uṣasta or Uṣasti.[१]

  1. Bṛhadāraṇyaka Upaniṣad, iii. 5, 1;
    Chāndogya Upaniṣad, i. 10, 1;
    11, 1.
"https://sa.wiktionary.org/w/index.php?title=चाक्रायण&oldid=473409" इत्यस्माद् प्रतिप्राप्तम्