चातुर्वर्ण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्वर्ण्य नपुं।

विप्रक्षत्रियविट्शूद्राणां_सामान्यनाम

समानार्थक:चातुर्वर्ण्य

2।7।2।1।1

विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम्. राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः॥

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्वर्ण्य¦ न॰ चत्वारो वर्ण्णाएव चतुर्वर्णा॰ स्वार्थे ष्यञ्। [Page2910-b+ 38] ब्राह्मणादिषु चतुर्षु वर्णेषु
“चातुर्वर्ण्यं मया सृष्टंगुणकर्मविभागशः गीता।

चातुर्वर्ण्य¦ न॰ चत्वारो व्राह्मणादयोवर्णा एव स्वार्थे ष्यञ्। ब्राह्मणादिषु चतुर्षु

१ वर्णेषु
“चातुवर्ण्यं मया सृष्टमिति” गीता। भावे--ष्यञ्।

२ चतुर्वर्णधर्म्मे। वर्णभेदेन धर्म्म-भेदाः शङ्खेन दर्शिताः यथा।
“चातुर्वर्ण्यहितार्थाय शङ्खः शास्त्रमथाकरोत्। यजनंयाजनं दानं तथैवाध्यापनक्रियाम्। प्रतिग्रहञ्चाध्ययनंविप्रः कर्माणि कारयेत्। दानमध्ययनञ्चैव यजनञ्चयथाविधि। क्षत्रियस्य तु वैश्यस्य कर्मेदं परिकीर्त्तितम्। क्षत्रियस्य विशेषेण प्रजानां परिपालनम्। कृषिगोरक्षबाणिज्यं वैश्यस्य परिकीर्त्तितम्। शूद्रस्य द्विज-शुश्रूषा सर्व्वशिल्पानि चाप्यथ। क्षमा सत्यं दमःशौचं सर्व्वेषामविशेषतः। ब्राह्मणः क्षत्रियो वैश्यस्त्रयोवर्णा द्विजातयः। तेषां जन्म द्वितीयन्तुविज्ञेयं मौञ्जबन्धनम्। आचार्य्यस्तु पिता प्रोक्तःसावित्री जननी तथा। ब्रह्मक्षत्रविशाञ्चैव मोञ्जी-बन्धनजन्मनि। विप्राः शूद्रसमास्तावद्विज्ञेयास्तु विच-[Page2911-b+ 38] क्षणैः। यावद्वेदे न जायन्ते द्विजाज्ञेया स्तु तत्परम्”।
“ब्राह्मणः क्षत्रियोवैश्यः शूद्रश्चेति वर्णाश्चत्वारः। तेषामाद्याद्विजातयः। तेषां निषेकाद्यः श्मशानान्तोमन्त्रवत् क्रियासमूहः। तेषाञ्च धर्माः, ब्राह्मणस्याध्यापनंक्षत्रियस्य शस्त्रनिष्ठता वैश्यस्य पशुपालनं शूद्रस्यद्विजातिशुश्रूषा। द्विजानां यजनाध्ययने। अथैतेषांवृत्तयः ब्राह्मणस्य याजनप्रतिग्रहौ, क्षत्रियस्य क्षिति-त्राणं, कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि वैश्यस्य,शूद्रस्य सर्वशिल्पानि। आपद्यनन्तरा वृत्तिः” विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्वर्ण्य¦ mfn. (-र्ण्यः-र्ण्या-र्ण्यं) Suited to the four tribes, belonging to them &c. n. (-र्ण्यं) The aggregate of the four orginal castes, the Brahman, Kshetriya, Vaisya and Sudra. E. चतुर् four, and वर्ण a class, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्वर्ण्य [cāturvarṇya], a. [चतुर्वर्ण-ष्यञ्] Suited to the four tribes, or belonging to them.

र्ण्यम् The aggregate of the four original castes of the Hindus; एवं सामासिकं धर्मं चातु- र्वर्ण्ये$ब्रवीन्मनुः Ms.1.63; चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः Bg.4.13.

The duties of these four castes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चातुर्वर्ण्य n. ( g. चतुर्वर्णा-दि)the four castes Mn. x ; xii , 1 and 97 MBh. R. i , 1 , 92 and 27 , 16.

"https://sa.wiktionary.org/w/index.php?title=चातुर्वर्ण्य&oldid=362142" इत्यस्माद् प्रतिप्राप्तम्