चारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारिन्¦ त्नि॰ चर--णिनि। सञ्चारकारिणि गन्तरि
“सङ्गमायनिशि गूढचारिणम्” रघुः
“प्राणापानौ समौ कृत्वा ना-साभ्यन्तरचारिणौ” गीता स्त्रियां ङीप् स्वैरचारिणी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारिन् [cārin], a. (At the end of comp.)

Walking, going, moving, being, living; पाद˚, मृग˚; संभ्रमाय निशि गूढचारिणम् R.; परद्रव्यगृहाणां च प्रच्छका गृढचारिणः Y.2.268.

Acting proceeding, doing; पतिमन्यं वृतवती किमर्थं दुष्टचारिणी Rām. 7.56.23.

Living or feeding on. -m. A foot-soldier.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चारिन् mfn. moving MBh. vii , 372

चारिन् mfn. ifc. moving , walking or wandering about , living , being( e.g. अम्बु-, एक-, ख-, गिरि-, etc. , qq. vv. ; निमेषा-न्तर-, " going in an instant " MBh. Hariv. 9139 )

चारिन् mfn. acting , proceeding , doing , practising( e.g. धर्म-, बहु-, ब्रह्म-, etc. , qq.vv.) MBh. xiv , 759 R. etc.

चारिन् mfn. living on Sus3r.

चारिन् mfn. " coming near " , resemblingSee. पद्म-चारिणी

चारिन् m. a foot-soldier MBh. vi , 3545

चारिन् m. a spy A1p.

"https://sa.wiktionary.org/w/index.php?title=चारिन्&oldid=363100" इत्यस्माद् प्रतिप्राप्तम्