चिकुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकुरः, पुं, (चि इत्यव्यक्तशब्दं कुरतीति । कुर- शब्दे + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।) केशः । (यथा, राजतरङ्गिण्याम् । ८ । ३६७ । “चिकुरनिचये यत् कौटिल्यं विलोचनयोश्च या ॥”) सर्पः । (अयं हि ऐराषतकुलजातस्य सुमुखस्य पिता । यथा, महाभारते । ५ । १०३ । २४ । “एतस्य हि पिता नागश्चिकुरो नाम मातले ! । न चिरात् वैनतेयेन पञ्चत्वमुपपादितः ॥”) पर्व्वतः । पक्षिभेदः । वृक्षविशेषः । गृहवभ्रुः । तरलः । इति मेदिनी । रे, १५५ ॥

चिकुरः, त्रि, (चि + कुर + कः ।) चपलः । स तु दोषमनिश्चित्य वधबन्धनादेः कर्त्ता । इत्यमरः । ३ । १ । ४६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकुर पुं।

केशः

समानार्थक:चिकुर,कुन्तल,बाल,कच,केश,शिरोरुह,वृजिन,अस्र

2।6।95।2।1

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्. चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥

अवयव : कचोच्चयः

 : कुटिलकेशाः, ललाडगतकेशाः, शिखा, शिरोमध्यस्थचूडा, तपस्विजटा, रचितकेशः, निर्मलकेशः, केशात्कलापार्थः

पदार्थ-विभागः : अवयवः

चिकुर वि।

दोषमनिश्चित्य_वधादिकमाचरः

समानार्थक:चपल,चिकुर

3।1।46।1।4

शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ। दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकुर¦ पु॰ चि इत्यव्यकं शब्दं कुरति कुर--क।

१ केशे,अमरः
“चिकुरप्रकराः जयन्ति ते” नैष॰

३ वृक्षभेदे,

३ पर्वते,

४ सरीसृपे च।

५ चपले, तरले,

६ चञ्चलेच त्रि॰ मेदिनी। चपलश्च दोषमनिश्चित्य बध-बन्धनादिकारी। अत्र सर्पः सर्पभेदः सुमुखपितायथाह” मा॰ उ॰

१०

२ अ॰
“ऐरावतकुले जातःसुमुस्वोनाम नागराट्। आर्य्यकस्य मतः पौत्रोदौहित्रो वामनस्य च। एतस्य हि पिता नागश्चिकुरो-नाम मातले!। नचिराद्वैनतेयेन पञ्चत्वमुपपादितः। ततोऽव्रवीत् प्रीतमना मातलिर्नारदं वचः। एष मेरुचितस्तात! जामाता भुजगोत्तमः। क्रियतामत्र यत्नोहि प्रीतिमानस्म्यनेन वै। अस्यै नागाय वै दातुं प्रियांदुहितरं मुने!”। कचार्थकात् अस्मात् समूहार्थे पक्षपाश हस्त प्रत्ययाः। चिकुरपक्ष चिकुरपाश चि-कुरहस्त केशसमूहे पु॰। चिकुर + कृतौ णिच् कर्म्मणि क्त। चिकुरित चञ्चलीकृते त्रि॰।
“आरक्तचिकुरितेक्षणाम्” काद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकुर¦ mfn. (-रः-रा-रं) Rashly criminal, inconsiderately guilty, punishing or injuring others without consideration. m. (-रः)
1. Hair.
2. A mountain.
3. A snake, a reptile.
4. A musk rat.
5. A kind of bird.
6. A kind of tree. f. (-रा) Moving. E. चि imftative sound, and कुर् to utter, affix क | चि इति अव्यक्तशब्दं कुरति कुर-क | [Page268-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकुर [cikura], a.

Moving, tremulous, fickle, unsteady.

Inconsiderate, rash.

रः The hair of the head; मम रुचिरे चिकुरे कुरु मानद ... कुसुमानि Gīt.12; so घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने 7.

A mountain.

A musk-rat.

A reptile, snake.

N. of a bird.

N. of a tree.

Contraction of the eye-brows; L. D. B. -Comp. -उच्चयः, -कलापः, -निकरः, -पक्षः, -पाशः, -भारः, -हस्तः a mass or tuft of hair; यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरः P. R.1.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिकुर mfn. inconsiderate , rash L.

चिकुर m. the hair of the head (also 573394 चिहुरm. pl. L. Sch. ) Gi1t. vii , xii Ra1jat. viii , 367 Naish. vii , 108

चिकुर m. hair (of a chowrie) Ba1lar. iv , 10/11

चिकुर m. a mountain L.

चिकुर m. N. of a plant L.

चिकुर m. a snake L.

चिकुर m. N. of a नागMBh. v , 3640

चिकुर m. a kind of bird L.

चिकुर m. a musk-rat(See. चिक्क, चिक्किर) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cikura  : m.: A mythical serpent.

Born in the kula of Airāvata; son of Āryaka; father of Sumukha; he was killed and eaten up by Vainateya (Garuḍa) 5. 101. 24; 5. 102. 12, 14.


_______________________________
*6th word in right half of page p21_mci (+offset) in original book.

previous page p20_mci .......... next page p22_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cikura  : m.: A mythical serpent.

Born in the kula of Airāvata; son of Āryaka; father of Sumukha; he was killed and eaten up by Vainateya (Garuḍa) 5. 101. 24; 5. 102. 12, 14.


_______________________________
*6th word in right half of page p21_mci (+offset) in original book.

previous page p20_mci .......... next page p22_mci

"https://sa.wiktionary.org/w/index.php?title=चिकुर&oldid=445209" इत्यस्माद् प्रतिप्राप्तम्