चित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित, ई ज्ञाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) ई, चित्तः । ज्ञानमिह जागरणम् । ज्ञानञ्च अविद्यानिद्रयाक्रान्ते जगत्येकः स चेत- तीति हलायुधः । चिचेत रामस्तत् कृच्छ्रम् । इति दुर्गादासः ॥

चित, इ क स्मृतौ । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-सेट् ।) इ क, चिन्तयति विष्णं सुधीः । इति दुर्गादासः ॥

चित, क ङ ज्ञाने । इति कविकल्पद्रुमः ॥ (चुरां- आत्मं-सकं-सेट् ।) क ङ, चेतयते । राक्षसस्य चेतयन्ति न । इति भट्टौ गणकृतानित्यत्वमिति रमानाथः । वस्तुतस्तु चेतयते ततश्चेतं करोतीति ञौ साध्यम् । इति दुर्गादासः ॥

चितः, त्रि, (चि + कर्म्मणि क्तः ।) छन्नः । इति मेदिनी । ते, १८ ॥ (कृतचयनः । सञ्चितः । “इह वै कर्म्मचितो लोकः क्षीयते एवममुत्र पुण्यचितः क्षीयते ।” इति श्रुतेः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित¦ ज्ञाने भ्वा॰ पर॰ सक॰ सेट्। चेतति अचेतीत्। चिचेत ईदित् चित्तः।
“य इन्द्र। सोमपातमोमदःशविष्ठ चेतति” ऋ॰

८ ।

१२ ।

१ ।
“एवं तेऽचेतिषुः सर्व्वे” भट्टिः।
“कृतानीदस्य कर्त्त्वा चेतन्ते दस्युतर्हणाम्” ऋ॰

९ ।

४७ ।

२ । अ॰ वेदे पदव्यत्ययः। चेतः चेतनः चित्। क्लमरहितमचेतन्नीरजीकारितक्ष्माम्” भट्टिः।

चित¦ ज्ञाने चु॰ आत्म॰ सक॰ सेट्। चेतयति ते अचीचितत् तचेतना चेतितः।
“पूर्ब्बं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक्” भा॰ शा॰

९८

९०
“किन्नु सुप्तोऽस्मि जागर्मिचेतयामि न चेतये” भा॰ स्वर्गा॰

२ अ॰
“राक्षस्यश्चेत-यन्ति न” भट्टिः। अस्य अदन्तत्वमपि। तस्य चित-यतीत्यादिरूपम्
“इन्द्र न यज्ञैश्चितयन्त आयवः” ऋ॰

१ ।

१३

१ ।

चित¦ स्मृतौ चु॰ उभ॰ सक॰ सेट् इदित्। चिन्तयति तेअचिचिन्तत् त चिन्तितः चिन्तनम् चिन्तनाचिन्ता।
“यद्यहं नैषधादन्यं मनसापि न चिन्तये” भा॰ व॰

६३ अ॰
“तस्मादस्य बधं राजा मनसाऽपि न चिन्तयेत्” मनुः।

चित¦ त्रि॰ चि--कर्म्म क्त।

२ छन्ने मेदि॰

२ कृतचयने
“अवचितबलिपुष्पा वेदिसम्मार्गदक्षा” कुमा॰।

३ सञ्चिते

४ सम्पा-दिते च
“तद्यथेह कर्मचितो लोकः क्षीयते एवममुत्रपुण्यचितः क्षीयते” श्रुतिः

५ शवदाहाधारचूल्लीभेदेस्त्री अमरः।
“प्रणिपाताञ्जलियाचितां चिताम्” कुमा॰
“वद वामोरु! चिताधिरोहणम्” रघुः
“त्वया न पठिताचण्डी मया नापि चिकित्सितम्। अकस्मान्नगरोपान्तेकथं धूमायते चिता” हास्यार्णवः।
“चिताग्नेरुद्वह-न्नाज्यम्” भा॰ व॰

२१

४ अ॰।
“सगोत्रजैर्गृहीत्वा तुचितामारोप्यते शवः। अधोमुखो दक्षिणादिक्चरणस्तुपुमानिति। उत्तानदेहा नारी तु सपिण्डैरपि बन्धु-भिः। चाण्डालाग्नेरमेध्याग्नेः सूतिकाग्नेश्च कर्हि-चित्। पतिताग्नेश्चिताग्नेश्च न शिष्टैर्ग्रहणं स्मृतम्” शु॰ त॰। अधिकं चितिशब्दे दृश्यम्। मन्त्रसाधनाङ्गचितालक्षणं तन्त्रसारे उक्तं यथा
“असंस्कृता चिता ग्राह्यान तु संस्कारसंस्कृता। चाण्डालादिषु संप्राप्ता केवलंशीघ्रसिद्धिदा”। चितासाधनप्रकारः वीरतन्त्रे
“अष्टम्याञ्चं चतुर्द्दश्यां पक्षयोरुभयोरपि। कृष्णपक्षेविशेषेणं साघयेद्वीरसाघनम्। तत्सार्द्धप्रहरे यामे गतेच सुरसुब्दरि!। शवं वापि चितां वापि नीत्वा गत्वायथासुखम्। साधयेत् स्वहितं मन्त्री मन्त्रध्यानपरा-यणः। भयं नैव तु कर्त्तव्यं हास्यन्तत्र विवर्जयेत्। चतुर्द्दिशं न वीक्षेत मन्त्रमेव समभ्यसेत्”। तत्र पूजा-द्रव्यम्
“सामिषान्नं गुडं छागं सुरापायसपिष्टकम्। नानाफलञ्च नैवेद्यं स्वस्वकल्पोक्तसाधितम्। चितास्थानंसमानीय सुहृद्भिः शस्त्रपाणिभिः। समानगुणसम्प-[Page2931-b+ 38] न्नैः साधयेत् वीतभिः स्वयम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित (ई) चिती¦ r. 1st cl. (चेतति) चित r. 10th cl. (चेतयति-ते) also (इ) चिति r. 10th cl. (चिन्तयति) To think or reflect on, to be sensible or rational, to weigh, to remember, to consider, &c. भ्वा-पर-सक-सेट् | चु-आत्म-सक- सेट् | स्मृतौ चु-उभ-सक-सेट् |

चित¦ mfn. (-तः-ता-तं)
1. Covered, veiled, concealed.
2. Collected, accum- ulated.
3. Piled, heaped. f. (-ता)
1. A funeral pile.
2. A heap, an assemblage. E. चि to collect, &c. affix कर्मणि क्त; also चिति and चिती

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित [cita], p. p. [चि-क्त]

Collected, piled up, heaped, gathered.

Hoarded, accumulated; चितचैत्यो महातेजाः Mb.3.126.38.

Got, acquired.

Covered with, full of; कृमिकुलचितम् Bh.2.9.

Set or inlaid with. -तम् A building.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित mfn. piled up , heaped RV. i , 112 , 17 ; 158 , 4 AV. etc.

चित mfn. placed in a line RV. vii , 18 , 10

चित mfn. collected , gained Mun2d2Up.

चित mfn. forming a mass (hair) Buddh. L.

चित mfn. covered , inlaid , set with MBh. R. etc.

चित n. " a building "See. पक्वे-ष्टक-

चित n. a heap , multitude L.

चित 1. चितिSee. 1. चि.

"https://sa.wiktionary.org/w/index.php?title=चित&oldid=364460" इत्यस्माद् प्रतिप्राप्तम्