चित्रभानु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रभानुः, पुं, (चित्रा नानावर्णा भानवो रश्मयो यस्य ।) अग्निः । (यथा, महाभारते । २ । ३१ । ४२ । “चित्रभानुः सुरेशश्च अनलस्त्वं विभावसो ! ॥”) सूर्य्यः । इति मेदिनी । ने, १८३ ॥ चित्रकवृक्षः । अर्कवृक्षः । वह्निसंज्ञक इति अर्काह्व इति चामरदर्शनात् ॥ भैरवः । इति शब्दरत्नावली ॥ (वर्षविशेषः । यथा, बृहत्संहितायाम् । ८ । ३५ । “श्रेष्ठं चतुर्थस्य युगस्य पूर्ब्बं यच्चित्रभानुं कथयन्ति वर्षम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रभानु पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।56।1।4

सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः। शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

चित्रभानु पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।30।1।4

द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः। विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रभानु¦ पु॰ चित्राभानवो यस्य।

१ अग्नौ

२ सूर्य्ये,[Page2946-b+ 38]

३ चित्रकवृक्षे,

४ अर्कवृक्षे च मेदिनिः।

५ भैरवे शब्द-रत्ना॰। तत्राग्नौ
“पुच्छैः शिरोभिश्च भृशं चित्रभानुंप्रपेदिरे” भा॰ आ॰

५२ अ॰ सर्पसत्रे।
“किन्त्विमेमानवाः सर्वे दह्यन्ते चित्रभानुना” भा॰ शा॰

२२

६ अ॰।

६ अश्विनीकुमारयोः द्वि॰ व॰। तयोश्चित्रभानुसूर्य्य-जातत्वात् तथात्वम्
“प्रपूर्वगापूर्वजौ चित्रभानू” भा॰आ॰

६० अ॰ अश्विनोःस्तुतौ। प्रभवादिषष्टिवर्षेसु

७ षोडशे वर्षे
“चणका मुद्गमाषाश्च अन्यच्च द्विदलंप्रिये!। महार्घं जायते सर्वं चित्रभानौ वरानने!”।
“श्रेष्ठं चतुर्थस्य (हौताशस्य) युगस्य पूर्वं यच्चित्रभानुंकथयन्ति वर्षम्” वृ॰ स॰

८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रभानु¦ m. (-नुः)
1. Fire.
2. The sun.
3. A name of BHAIRAVA, a form of SIVA.
4. The marking-nut plant.
5. Gigantic swallow wort. E. चित्र surprising, and भानु light. चित्राः भानवः यस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रभानु/ चित्र--भानु mfn. ( त्र-)of variegated lustre , shining with light RV. AV. iv , 25 , 3 ; xiii , 3 , 10 TBr. ii f. Kaus3. MBh. i , 722

चित्रभानु/ चित्र--भानु mfn. N. of fire MBh. Hariv. R. BhP. Sa1h.

चित्रभानु/ चित्र--भानु mfn. = त्रा-र्चिस्L.

चित्रभानु/ चित्र--भानु mfn. Plumbago zeylanica L.

चित्रभानु/ चित्र--भानु mfn. Calotropis gigantea L.

चित्रभानु/ चित्र--भानु mfn. the 16th year in the 60 years' cycle of Jupiter VarBr2S. viii , 35 Romakas.

चित्रभानु/ चित्र--भानु mfn. N. of भैरवL.

चित्रभानु/ चित्र--भानु mfn. of a prince VP. iv , 16 , 2 ( v.l. )

चित्रभानु/ चित्र--भानु mfn. of बाण(-bhat2t2a)'s father.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a warrior son of कृष्ण. भा. X. ९०. ३३.
(II)--a name of the sun; moves in the north of शाकद्वीप in श्रवण and उत्तराषाढ; फलकम्:F1:  Br. II. २१. ७३, १३६; वा. ५०. १२८.फलकम्:/F begged of कार्त- वीर्यार्जुन, the seven islands as भिक्षा and burnt them all; father of वरुण (वसिष्ठ) famous as आपव who cursed the king; the sun-god in the guise of a Brahmana asked for [page१-604+ ३१] food all the immovable property of the king to which he agreed; आदित्य was pleased with him and gave him res- plendent and useful arrows; he ate all the eastern parts of the kingdom including the तपोवन। फलकम्:F2:  Br. III. ६९. ३८-47; वा. ९४. ३९; ९५. 3-१३.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=चित्रभानु&oldid=499567" इत्यस्माद् प्रतिप्राप्तम्