चिरकारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरकारी, [न्] त्रि, (चिरं व्याप्य करोतीति । कृ + णिनिः ।) चिरक्रियः । (यथा, महाभारते । १२ । २६४ । ३ । “चिरकारी हि मेधावी नापराध्यति कर्म्मसु ॥”) गौतमस्य पुत्त्रभेदः । अस्य निरुक्त्यादिकं यदुक्तं महाभारते । १२ । २६५ । ४-५ । “चिरकारी महाप्राज्ञो गौतमस्याभवत् सुतः । चिरेण सर्व्वकार्य्याणि विमृष्यार्थान् प्रपद्यते ॥ चिरं सञ्चिन्तयत्यर्थांश्चिरं जाग्रत् चिरं स्वपन् । चिरं कार्य्याभिपत्तिश्च चिरकारी तथोच्यते ॥”)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CIRAKĀRĪ : A son of Gautama Maharṣi. He used to think deeply before doing any deed and so he earned the name Cirakārī.

Once the sage Gautama found out proof against the chastity of his own wife and enraged at this commanded his son Cirakārī to chop off the head of the latter's mother. Giving this command Gautama went into the forest and Cirakārī in obedience to his father's order came before his mother, weapon in hand. He did not kill her immediately but pondered over the consequences of the deed. Matricide is a great sin, he mused. Then again who would be there to look after father if mother died. Perhaps his father, when he cools down, might regret his command and come back repentant. Thus he was sitting undecided when Gautama returned full of remorse for his hasty order. On seeing his wife alive he was greatly relieved and immensely happy and he blessed Cirakārī. (Chapter 266, Śānti Parva).


_______________________________
*7th word in right half of page 182 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चिरकारी&oldid=429657" इत्यस्माद् प्रतिप्राप्तम्