चिह्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिह्न, लक्षणे । (अदन्तचुरां-परं-सकं-सेट् ।) सौत्रश्चुरादिरिति वृद्धाः । इत्यमरटीकायां भरतः ॥

चिह्नम्, क्ली, (चिह्न्यतेऽनेनेति । चिह्न लक्षणे + करणे घञ् ।) चिह्न्यते येन तत् । चिना इति दाग् इति च भाषा ॥ तत्पर्य्यायः । कलङ्कः २ अङ्कः ३ लाञ्छनम् ४ लक्ष्म ५ लक्षणम् ६ लिङ्गम् ७ । इत्य- मरः । १ । ३ । १७ ॥ लक्ष्मणः ८ । इति भरतः ॥ अभिज्ञानम् ९ । इति जटाधरः ॥ (यथा, भागवते । ४ । १५ । ९ । “वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः । पादयोररविन्दञ्च तं वै मेने हरेः कलाम् ॥”) पताका । इति मेदिनी । ने, ४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिह्न नपुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

1।3।17।1।4

कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्. सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः॥

 : विष्णुलाञ्छनम्

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिह्न¦ लक्षणे अ॰ चु॰ उभ॰ सक॰ सट्। चिह्नयति ते अचि-चिह्नत् त। सौत्रोऽयमिति वृद्धाः।

चिह्न¦ न॰ चिह्न--अच्, चह--न उपघाया इत्त्वम् वा। [Page2954-a+ 38] लघ्वादिके (। ऽ)

१ त्रिकले गणे शब्दार्थचि॰।

२ लक्षणे च
“चक्रे प्रजाः स्वाः सनिमेषचिह्नाः
“स्वनामचिह्नं निच-खान सायकम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिह्न¦ Sautra root. 10th cl. (चिह्नयति-ते) To mark, to spot, to stamp. E. चु-उभ-सक-सेट् | सौत्रोऽयं धातुः इति केचित् |

चिह्न¦ n. (-ह्नं)
1. A mark of any kind, a spot, stain, sign, symbol, &c.
2. A banner, a standard.
3. A symptom. E. च् to pound, affix नक्, and the radical vowel changed to इ, or चिह्न to mark, क aff. or चिह्न-अच् चह-न उपधाया इत्त्वम् वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिह्न [cihna], 1 U. (चिह्नयति-ते) To mark, stamp (properly a Denom. from the noun चिह्न.

चिह्नम् [cihnam], 1 Mark, spot, stamp, symbol; emblem, badge, symptom; ग्रामेषु यूपचिह्नेषु R.1.44;3.55; संनिपातस्य चिह्नानि Pt.1.177.

A sign, indication; प्रसादचिह्नानि पुरःफलानि R.2.22; प्रहर्षचिह्न 2.68.

A sign of the zodiac.

Stamp, print, impression; पद˚.

Aim, direction. -Comp. -कारिन् a.

marking, spotting.

striking, wounding, killing.

frightful, hideous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिह्न n. a mark , spot , stamp , sign , characteristic , symptom MBh. R. etc. ( ifc. f( आ). Ragh. ii , 7 Ratna7v. i , 6/7 )

चिह्न n. a banner , insignia L.

चिह्न n. a zodiacal sign VarBr2S. iii , 3

चिह्न n. (in Gr. )aim , direction towards Vop. v , 7.

"https://sa.wiktionary.org/w/index.php?title=चिह्न&oldid=499575" इत्यस्माद् प्रतिप्राप्तम्