चुचुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुचुकम्, क्ली, (चुचु इत्यव्यक्तशब्देन कायति पान- काले इति । कै + कः ।) कुचाग्रम् । तत्- पर्य्यायः । चूचुकम् २ चुचूकम् ३ । इति शब्द- रत्नावली ॥ कुचाननम् ४ । पुंलिङ्गोऽपि । इति रत्नकोषः ॥ स्तनवृन्तम् ५ । इत्यमरटीकायां भरतः ॥ (देशविशेषे तद्देशवासिषु च पुं । यथा, महाभारते । १२ । २०७ । ४२ । “दक्षिणापथजन्मानः सर्व्वे नरवरान्ध्रकाः । गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुचु(चू)क¦ पु॰ न॰ चुचु इत्यव्यक्तशब्दं कायनि पीयमानंकै--क।

१ कुचस्याग्रे अमरः तत्र चूचूकगिति। दीर्घ-[Page2956-a+ 38]{??}यमिति भरतः पृषो॰।

२ दक्षिणदेशभेदे

३ तद्देशवासिषु
“गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह” भा॰शा॰

२०

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुचुक¦ mn. (-कः-कं) A nipple. E. चुष् to suck, and क affix, deriv. irr. or

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुचुकः [cucukḥ] कम् [kam] चुचूकम् [cucūkam], कम् चुचूकम् The nipple of the breast.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुचुक See. चूच्.

चुचुक mn. 74720

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CUCUKA : A low-caste tribe of south India. They were aborigines older than the Mahābhārata in origin. (Śloka 42, Chapter 207, Śānti Parva).


_______________________________
*3rd word in left half of page 189 (+offset) in original book.

CUCUKA (Ṁ) : A place in ancient south India. (Śloka 26, Chapter 110, Udyoga Parva).


_______________________________
*4th word in left half of page 189 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चुचुक&oldid=429669" इत्यस्माद् प्रतिप्राप्तम्