चूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूतः, पुं, (चूष्यते पीयते इति । चूष + कर्म्मणि क्तः । पृषोदरादित्वात् षलोपः । रसालत्वा- देवास्य तथात्वम् ।) आम्रवृक्षः । इत्यमरः । २ । ४ । ३३ ॥ (यथा, रामायणे । ३ । ७९ । १७ । “परिचुम्बति संविश्य भ्रमरश्चूतमञ्जरीम् । नवसङ्गमसंहृष्टः कामी प्रणयिनीमिव ॥” चोतति क्षरति शोणितादिकमस्मादिति । चुत- क्षरणे + बाहुलकात् घञर्थे कः दीर्घश्च ।) गुद- द्वारम् । इति शब्दरत्नावली ॥ च्यूत इत्यपि पाठः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूत पुं।

कामबाणः

समानार्थक:अरविन्द,अशोक,चूत,नवमल्लिका,नीलोत्पल,उन्मादन,तापन,शोषण,स्तम्भन,सम्मोहन

1।1।26।3।3

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥

स्वामी : कामदेवः

सम्बन्धि1 : कामदेवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

चूत पुं।

आम्रवृक्षः

समानार्थक:आम्र,चूत,रसाल

2।4।33।2।2

गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ। आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः॥

 : अतिसुगन्धाम्रवृक्षः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूत¦ पु॰ चूष--क्त चोतति रसम् चुत--अच् वा पृषो॰।

१ आम्रे, अमरः
“नवचूतप्रसवोगमिष्यति”
“चूताङ्कु-रास्वादकयायकण्ठः”।
“सहचरमधुहस्तन्यस्तचूता-ङ्गुरास्त्रः” कुमारः। च्यू--क्त पृषो॰।

२ गुदद्वारे न॰। स्वार्थे क। चूतक आम्रे कूपके च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूत¦ m. (-तः)
1. The mango, (Manjifera Indica.)
2. The anus. E. चूष् to drink, affix क्त, deriv. irr. or चुत् to be moist, affix. अच् | चूष-क्त चोतति रसम्, चुत अच् वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूतः [cūtḥ], [चूष्-क्त, चोतति रसं चुत्-अच् वा पृषो˚ Tv.]

The mango tree; ईषद्बद्धरजः कणाग्रकपिशा चूते नवा मञ्जरी V.2.7; चूताङ्कुरास्वादकषायकण्ठः Ku.3.32; one of the 5 arrows of Cupid; see पञ्चबाण. -तम् The anus. -Comp. -यष्टिः The mango branch. चूतयष्ट्या समाश्लिष्टो दृश्यतां तिलकद्रुमः । Bu. Ch.4.46.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूत m. the mango tree MBh. R. S3ak. etc. (See. कपि-)

चूत m. = चुतL.

"https://sa.wiktionary.org/w/index.php?title=चूत&oldid=369470" इत्यस्माद् प्रतिप्राप्तम्