चूत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चूतः, पुं, (चूष्यते पीयते इति । चूष + कर्म्मणि क्तः । पृषोदरादित्वात् षलोपः । रसालत्वा- देवास्य तथात्वम् ।) आम्रवृक्षः । इत्यमरः । २ । ४ । ३३ ॥ (यथा, रामायणे । ३ । ७९ । १७ । “परिचुम्बति संविश्य भ्रमरश्चूतमञ्जरीम् । नवसङ्गमसंहृष्टः कामी प्रणयिनीमिव ॥” चोतति क्षरति शोणितादिकमस्मादिति । चुत- क्षरणे + बाहुलकात् घञर्थे कः दीर्घश्च ।) गुद- द्वारम् । इति शब्दरत्नावली ॥ च्यूत इत्यपि पाठः ॥
अमरकोशः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चूत पुं।
कामबाणः
समानार्थक:अरविन्द,अशोक,चूत,नवमल्लिका,नीलोत्पल,उन्मादन,तापन,शोषण,स्तम्भन,सम्मोहन
1।1।26।3।3
शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥
स्वामी : कामदेवः
सम्बन्धि1 : कामदेवः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु
चूत पुं।
आम्रवृक्षः
समानार्थक:आम्र,चूत,रसाल
2।4।33।2।2
गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ। आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः॥
: अतिसुगन्धाम्रवृक्षः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चूत¦ पु॰ चूष--क्त चोतति रसम् चुत--अच् वा पृषो॰।
१ आम्रे, अमरः
“नवचूतप्रसवोगमिष्यति”
“चूताङ्कु-रास्वादकयायकण्ठः”।
“सहचरमधुहस्तन्यस्तचूता-ङ्गुरास्त्रः” कुमारः। च्यू--क्त पृषो॰।
२ गुदद्वारे न॰। स्वार्थे क। चूतक आम्रे कूपके च।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चूत¦ m. (-तः)
1. The mango, (Manjifera Indica.)
2. The anus. E. चूष् to drink, affix क्त, deriv. irr. or चुत् to be moist, affix. अच् | चूष-क्त चोतति रसम्, चुत अच् वा |
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चूतः [cūtḥ], [चूष्-क्त, चोतति रसं चुत्-अच् वा पृषो˚ Tv.]
The mango tree; ईषद्बद्धरजः कणाग्रकपिशा चूते नवा मञ्जरी V.2.7; चूताङ्कुरास्वादकषायकण्ठः Ku.3.32; one of the 5 arrows of Cupid; see पञ्चबाण. -तम् The anus. -Comp. -यष्टिः The mango branch. चूतयष्ट्या समाश्लिष्टो दृश्यतां तिलकद्रुमः । Bu. Ch.4.46.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चूत m. the mango tree MBh. R. S3ak. etc. (See. कपि-)
चूत m. = चुतL.