चूर्णादि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्णादि¦ न॰ अप्राणिषष्ठ्यन्तात् परस्थस्य आद्युदात्ततानिमित्ते शब्दगणे स च पा॰ ग॰ सू॰ उक्तो यथा
“चूर्ण करिव करिप शाकिन शाकट द्राक्षा तूस्त कुन्दमदलप चमसी चक्कन चौल।
“चूर्णादीनामप्राणि-षष्ठ्याः” पा॰। मुद्गचूर्णम्।

"https://sa.wiktionary.org/w/index.php?title=चूर्णादि&oldid=369636" इत्यस्माद् प्रतिप्राप्तम्