चूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलः, पुं, (चोलयति पुनः पुनः छेदेऽपि उत्तिष्ठ- तीति । चुल उन्नतौ + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः । निपातनात् दीर्घः । यद्बा, चूर्य्यते इति । चूर् + कः । रस्य लत्वम् ।) केशः । यथा, । “मुक्तकेशाश्च चूलिनः ।” इति लिङ्गपुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूल¦ पु॰ चुल--क पृषो॰ दीर्घः। केशे अमरः।
“मुक्तके-शाश्च चूलिनः” लिङ्गपु॰।
“शिखिनं चूलिनञ्चैवतप्तकुण्डलभूषणम्” हरिवं॰

४५ अ॰।
“गृहीतचूलकोविप्रोम्लेच्छेन रजकादिना” मत्स्यसू॰। [Page2961-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलः [cūlḥ], Hair.

ला An upper room.

A crest.

The crest of a comet; cf. चूडा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूल m. (= चूड) , N. of a man , Br2A1r.Up. vi , 3 , 9

"https://sa.wiktionary.org/w/index.php?title=चूल&oldid=369737" इत्यस्माद् प्रतिप्राप्तम्