चो

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चो [cō] चौ [cau] रः [rḥ], (चौ) रः 1 A thief, robber; सकलं चोर गतं त्वया गृहीतम् V.4.16. इन्दीवरदलप्रभाचोरं चक्षुः Bh.3.67.

Any dishonest dealer.

One that steals or captivates the heart. -Comp. -कर्मन् n. theft. -गत a. robbed.-रूपः a clever thief.

चो [cō] चौ [cau] रिका [rikā], (चौ) रिका Theft, robbery; ˚विवाह Māl.1, secret marriage.

"https://sa.wiktionary.org/w/index.php?title=चो&oldid=499598" इत्यस्माद् प्रतिप्राप्तम्