चौक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौक्षम्, त्रि, (चोक्ष एव इति । स्वार्थे अण् ।) मनो- ज्ञम् । इति महाभारतम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौक्ष¦ mfn. (-क्षः-क्षी-क्षं) Agreeable, pleasant. E. चोक्ष the same, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौक्ष [caukṣa], a.

Pure, clean.

Pleasant, agreeable, lovely.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौक्ष mfn. (fr. चुक्षाg. छत्त्रा-दि)= चोक्ष, pure , clean (persons) MBh. xii , 4315

चौक्ष m. pl. N. of a family Pravar. i , (i and ) 7.

"https://sa.wiktionary.org/w/index.php?title=चौक्ष&oldid=499604" इत्यस्माद् प्रतिप्राप्तम्