छगलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलः, पुं स्त्री, (छायते छिद्यते देवोपहाराय इति । छो + कलच् गुगागमो ह्रस्वश्च ।) छागः । इति मेदिनी । ले, ९१ ॥ (यथा, सुश्रुते । १ । ४६ । “नाति शीतो गुरुः स्त्रिग्धो मन्दपित्तकफः स्मृतः । छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलः [chagalḥ], 1 A goat.

N. of the sage Atri.

N. of a country. -ला, -ली A she-goat. -लम् A blue cloth. -Comp. -अन्त्रिका, -अन्त्रिः a wolf.

"https://sa.wiktionary.org/w/index.php?title=छगलः&oldid=371929" इत्यस्माद् प्रतिप्राप्तम्