छट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छट¦ छेदने वा चुरा॰ उभ॰ पक्षे तु॰ कुटा॰ पर॰ सक॰ सेट्। छोटयति ते छुटति। अचुच्छुतत् त अच्छुटीत्।

"https://sa.wiktionary.org/w/index.php?title=छट&oldid=372020" इत्यस्माद् प्रतिप्राप्तम्