छत्त्राधान्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्राधान्यम्, क्ली, (छत्त्रा धान्यमिव ।) धन्याकम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्राधान्य¦ न॰ छत्त्रा धान्यमिव। कुस्तुम्बुरौ धन्याके राजनि॰। [Page2977-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=छत्त्राधान्य&oldid=372216" इत्यस्माद् प्रतिप्राप्तम्