छत्राक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्राक¦ n. (-कं) A mushroom. f. (-की) A plant, commonly Rasna: see रास्ला। E. छत्र a parasol, and अक् to go, to resemble; affixes अण् and ङीष् | छत्रा अतिछत्रा इव कायति कै-क |

"https://sa.wiktionary.org/w/index.php?title=छत्राक&oldid=372317" इत्यस्माद् प्रतिप्राप्तम्