छन्दःपर्ण्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दःपर्ण्ण¦ पु॰ छन्दांसि वेदविहितकर्म्माणि पर्ण्णानीव यस्य। मायामये संसारे।
“छन्दांसि यस्य पर्ण्णानि यस्तं वेद सवेदवित्” गीता छन्दांसि छादनात् तत्त्ववस्तुप्रावरणात्संसारवन्धनादीनि कर्म्माणि ऋग्यजुःसामवेदविहितानिपर्ण्णानीव यस्य यथा वृक्षस्य छादनार्थानि रक्षणार्थानि चपर्णानि एवं धर्म्माधर्म्मोपार्ज्जनेन कर्म्मभिः संसारवृक्षोरक्ष्यते इति तस्य तथात्वम्।

"https://sa.wiktionary.org/w/index.php?title=छन्दःपर्ण्ण&oldid=372553" इत्यस्माद् प्रतिप्राप्तम्