छन्दस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्य¦ mfn. (-स्यः-स्या-स्यं) Made or done at will or according to one's wish. E. छन्दस् inclination, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्य [chandasya], a. Ved.

Fit for hymns, metrical.

Made at will.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्य mfn. ( Pa1n2. 4-3 , 71 and 4 , 93 ; 140 Va1rtt. 1 ) taking the form of hymns , metrical , relating to or fit for hymns RV. ix , 113 , 6 TS. i , 6 , 11 , 4

छन्दस्य mfn. made or done according to one's wish Pa1n2. 4-4 , 93 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=छन्दस्य&oldid=372733" इत्यस्माद् प्रतिप्राप्तम्