छन्दोगः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोगः, पुं, (छन्दो वेदविशेषं सामेत्यर्थः गाय- तीति । गै + “गोपोष्टक् ।” ३ । २ । ८ । इति टक् ।) सामगः । सामवेदी । इति जटाधरः ॥ (यथा, मनुः । ३ । १४५ । “यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् । शाखान्तगमथाध्वर्य्युं छन्दोगन्तु समाप्तिकम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=छन्दोगः&oldid=134944" इत्यस्माद् प्रतिप्राप्तम्