छन्नः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्नः, त्रि, (छद् + क्तः ।) छादितः । इति मेदिनी । ने, ५ ॥ (व्याप्तः । यथा, महाभारते । ३ । २० । २४ । “न हया न रथो वीर ! न यन्ता मम दारुकः । अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥”) रहः । इत्यमरः । २ । ८ । २२ ॥

"https://sa.wiktionary.org/w/index.php?title=छन्नः&oldid=134951" इत्यस्माद् प्रतिप्राप्तम्