छर्द्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द्द, क वमने । इति कविकल्पद्रुमः । (चुरां-परं- सकं-सेट् ।) वमनं वान्तिः । क, छर्दयति अन्नं लोकः । इति दुर्गादासः ॥ (तथाच, महा- भारते । ५ । ९६ । ४२ । “स्वपन्ति च प्लवन्ति च छर्द्दयन्ति च मानवाः ॥”)

छर्द्दम्, क्ली, (छर्द्द + भावे घञ् ।) वमनम् । इति हेमचन्द्रः । ३ । १३३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द्द¦ वमने चरा॰ उभ॰ सक॰ सेट्। छर्दयति ते अचच्छर्दत्त। छर्दितः। छर्दिः।

छर्द्द¦ न॰ छर्द--भावे अच्। वमने हेम॰। क्लीवत्वमभिधानात्।

"https://sa.wiktionary.org/w/index.php?title=छर्द्द&oldid=373212" इत्यस्माद् प्रतिप्राप्तम्