छर्द्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द्दनम्, क्ली, (छर्द्द + भावे ल्युट् ।) वमनम् । इति हेमचन्द्रः ॥ (यथा, शुश्रुते । ४ । १० । “तत्राशु मदनालायुविम्बीकोशातकीफलैः । छर्द्दनं दध्युदश्विभ्यामथवा तण्डुलाम्बुना ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्द्दन¦ न॰ छर्द--भावे ल्युट्।

१ वमने। हेमच॰।
“छर्दनंदध्युदश्विद्भ्यासथ वा तण्डुलाम्बुना” सुश्रु॰। कर्त्तरिल्यु।

२ वमनकर्त्तरि त्रि॰।

३ अलम्बुषराक्षसे पु॰। हेतौणिच्--ल्यु।

४ निम्बवृक्षे पु॰ हेमच॰

५ मदनवृक्षे भावप्र॰।

"https://sa.wiktionary.org/w/index.php?title=छर्द्दन&oldid=373217" इत्यस्माद् प्रतिप्राप्तम्