छलयति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छलयति [chalayati], Den. P. To outwit, deceive, cheat; बलिं छल- यते Gīt.1; शैवाललोलांश्छलयन्ति मीनान् R.16.61; Bg.1.36; Amaru.41.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वञ्चने
1.3.11
विचति छलयति प्रलोभयति शठति उल्लापयति दभ्नोति विप्रलभते प्रतारयति वञ्चयते गर्धयति

"https://sa.wiktionary.org/w/index.php?title=छलयति&oldid=417823" इत्यस्माद् प्रतिप्राप्तम्