छेदन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छेदनम्, क्ली, (छिद् + भावे ल्युट् ।) अस्त्रेण द्विधा करणम् । तत्पर्य्यायः । वर्द्वनम् २ । इत्यमरः । ३ । २ । ७ ॥ कर्त्तनम् ३ कल्पनम् ४ छेदः ५ । इति हेमचन्द्रः ॥ (यथा, मनुः । ११ । १४२ । “फलदानान्तु वृक्षाणांछेदने जप्यमृक्शतम् ॥” नाशः । अपनोदनम् । यथा, महाभारते । ३ । १८५ । २४ । “श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन् द्रुतम् । सनत्कुमारं धर्म्मज्ञं संशयच्छेदनाय वै ॥” * ॥) भेदः । इति मेदिनी । ने, ६५ ॥ (छिनत्तीति । छिद् + ल्युः । छेदके, त्रि । यथा, महाभारते । २ । ५४ । ९ । “प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रवाधते । तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ॥” तथाच तत्रैव । १ । ३३ । ३ । “ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् । घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्म्मितम् ॥”)
अमरकोशः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छेदन नपुं।
कर्तनम्
समानार्थक:वर्धन,छेदन
3।2।7।1।2
वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने। आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया॥
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छेदन¦ न॰ छिद--भावे ल्युट्।
१ द्विधाकरणे
“करपाददतो-भङ्गे छदने कर्णनासयोः” याज्ञ॰। करणे ल्युट्।
२ छेद-नसाधने
“तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्” भा॰ स॰
५४ अ॰। कर्त्तरि ल्यु।
३ छेदके त्रि॰
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छेदन¦ n. (-नं)
1. Cutting, dividing.
2. A part, a portion. E. छिद् to cut, affix भावे ल्युट्।
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छेदन [chēdana], a. [छिद् भावे ल्युट्]
Cutting asunder, dividing splitting.
Destroying, solving, removing. -नम् Cutting, tearing, cutting off, splitting, dividing; Ms.8. 28,292,322.
A section, portion, bit, part.
Destruction, removal.
Division.
A medicine for removing the humours of the body.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छेदन mfn. cutting asunder , splitting MBh. i , 1498 ; ii , 1953
छेदन mfn. destroying , removing( ifc. ) , xiv , 423
छेदन n. an instrument for cutting Hcat. i , 9 , 204
छेदन n. section , part L.
छेदन n. (chiefly ifc. )cutting , removal (of doubts , संशय-) MBh. iii , xv Hariv. 913
छेदन n. a medicine for removing the humors of the body Bhpr.
Vedic Rituals Hindi
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
छेदन न.
(छिद् + ल्युट्) मुट्ठीभर पवित्र घास का काटा हुआ अंश या भाग, श्रौ.प.नि.12.85।