छेदि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदिः, त्रि, (छिनत्तीति । छिद् + “हृपिषि- रुहीति ।” उणां ४ । ११८ । इति इन् ।) छेदनकर्त्ता । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदि¦ पु॰ छिद--इन्।

१ वज्रे उज्ज्व॰।

२ छेत्तरि त्रि॰।

३ वर्द्धकौ पु॰ धरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदि¦ mfn. (-दिः-दिः-दि) Cutting, dividing, a cutter, &c. E. छिद् to cut, Unadi affix इन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदि [chēdi], a. [छिद्-इन्]

Cutting.

Breaking.

दिः A carpenter.

Indra's thunderbolt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छेदि mfn. one who cuts or breaks Un2. iv , 118 Sch.

छेदि m. a carpenter ib.

"https://sa.wiktionary.org/w/index.php?title=छेदि&oldid=374891" इत्यस्माद् प्रतिप्राप्तम्