जकुटम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जकुटम्, क्ली, (जं जातं सत् कुठति वक्रीभवतीति । कुट् कौटिल्ये + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।) वार्त्ताकुपुष्पम् । इति मेदिनी ॥ जे, ४३ ॥

"https://sa.wiktionary.org/w/index.php?title=जकुटम्&oldid=135134" इत्यस्माद् प्रतिप्राप्तम्