जक्ष्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जक्ष्मा, [न्] पुं, (जक्षिति भक्षयति शरीरं नाशयतीत्यर्थः । जक्ष + “सर्व्वधातुभ्यो मनिन् ।” उणां । ४ । १४४ । इति मनिन् ।) यक्ष्मरोगः । इत्यमरटीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=जक्ष्मा&oldid=135141" इत्यस्माद् प्रतिप्राप्तम्