जगदम्बिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदम्बिका, स्त्री, (जगतां अम्बा जननी । ततः स्वार्थे कन् । टापि अत इत्वम् ।) दुर्गा । यथा, “सृष्टिस्थितिविनाशानां विधात्री जगदम्बिका । अहं सर्व्वान्तरस्था च संसारार्णवतारिणी ॥” इति भगवतीगीतायां ५ अध्यायः ॥ (यथा च देवीभागवते । १ । ७ । ४६ । “कामं कुरुष्व वधमद्य ममैव मात- र्दुःखं न मे मरणजं जगदम्बिकेऽत्र ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदम्बिका/ जगद्--अम्बिका f. " world-mother " , दुर्गाBhagavati1g.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Devi. Br. IV. १२. ५९; ३०. 4 and ४४.

"https://sa.wiktionary.org/w/index.php?title=जगदम्बिका&oldid=429757" इत्यस्माद् प्रतिप्राप्तम्