जगदाधारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदाधारः, पुं, (जगतामाधारः आश्रयः ।) वायुः । इति शब्दचन्द्रिका ॥ जगदाश्रयः । यथा, “कालो हि जगदाधारः ।” इति स्मृतिः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगदाधारः¦ पु॰

६ त॰।

१ वायौ शब्दच॰।

२ जगदाश्रये कालेच
“कालोहि जगदाधारः” ति॰ त॰। जगदाश्चया-दयोऽप्यत्र
“जन्यानां जनकः कालो जगतामाश्रयोमतः” भाषा॰।

"https://sa.wiktionary.org/w/index.php?title=जगदाधारः&oldid=375539" इत्यस्माद् प्रतिप्राप्तम्