जगद्योनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्योनिः, पुं, (जगतां योनिरुत्पत्तिस्थानम् ।) शिवः । इति त्रिकाण्डशेषः ॥ (यथा, महा- भारते । ७ । २०० । १३ । “जगद्योनिं जगद्बीजं जयिनं जगतों गतिम् ॥”) विष्णुः । इति तस्य सहस्रनाम ॥ (यथा, विष्णु- पुराणे । १ । १२ । ३२ । “ते समेत्य जगद्योनिमनादिनिधनं हरिम् ॥” केचित्तु हरिविशेषणं कल्पयन्ति ॥) ब्रह्मा । (यथा, कुमारे । २ । ९ । “जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ॥”) पृथिव्यां स्त्री । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्योनि¦ स्त्री जगता योर्वारिवोत्पत्तिस्थानत्वात्।

१ परमे-श्वरे तस्य जन्मादिहेतत्वात् तथात्वम्।

२ शिवे

३ विष्णौ

४ चतुर्मुखे तु नद्वभेदोपचारात्
“जगद्योनिरयोनि-स्त्वम्” कुला॰{??}ह्मस्तवे।
“जगद्योनिं जगद्दीपं जयिनंजगतोगमिम” भा॰ भी॰

२० अ॰ शिवस्तवे।
“नारायणंजगद्योनिं पुराणं पुरुषं ध्रुवम्” हरिव॰

१०

७ अ॰। विष्णुस्तवे।

५ पृथिव्यां शब्दच॰ तस्याः भूतचतुष्टयोत्-पत्तिस्थानत्वात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्योनि¦ m. (-निः)
1. A name of SIVA.
2. A name of VISHNU. f. (-निः) The earth. E. जगत् the universe, and योनि womb, or place of pro- duction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्योनि/ जगद्--योनि m. " world-womb " , ब्रह्मा

जगद्योनि/ जगद्--योनि m. विष्णुor कृष्णHariv. 5880 VarP. clxix , 2

जगद्योनि/ जगद्--योनि m. शिवMBh. vii , 9506

जगद्योनि/ जगद्--योनि m. प्रकृतिRa1matUp. i , 4 , 8

जगद्योनि/ जगद्--योनि m. the earth W.

"https://sa.wiktionary.org/w/index.php?title=जगद्योनि&oldid=375693" इत्यस्माद् प्रतिप्राप्तम्