जगन्नुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगन्नुः, पुं, (जगता विश्वस्थजीवजातेन नम्यते इति । जगत् + नम् + वाहुलकात् डुः । यद्वा, नु + क्विप् पृषो । नु र्नवनं स्तुतिरित्यर्थः जगति विश्वसंसारे नुः स्तुतिर्यस्य । सर्व्वजीवस्तुतत्वा- देवास्यतथात्वम् ।) अग्निः । जन्तुः । इति विश्वः शब्दरत्नावली च ॥ जगनुरपि पाठः ॥

"https://sa.wiktionary.org/w/index.php?title=जगन्नुः&oldid=135170" इत्यस्माद् प्रतिप्राप्तम्