जग्मि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्मिः, पुं, (गच्छति इतस्ततो वातीति । गम + “आदृगमहनजनः किकिनौ लिट् च ।” ३ । २ । १७१ । इत्यस्य “भाषायां घाञ्कृसृगमिजनि- नमिभ्यः ।” इति वार्त्तिकोक्त्या किर्द्बित्वञ्च ।) वायुः । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्मि¦ पु॰ गम--किन् द्वित्वम्

१ वायौ तस्य सततगतित्वात्तथात्वम्।

२ गन्तरित्रि॰ स्त्रियां वा ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्मि¦ f. (-ग्मिः) Air, wind. E. गम् to go, किन् द्बित्वम् affix, root reiterated, and form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्मि [jagmi], a. [गम् किन् द्वित्वम्]

Going, being in constant motion.

Going to, hastening or drawing towards.-ग्मिः Wind, air.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जग्मि mfn. ( Pa1n2. 3-2 , 171 ) going , being in constant motion , hastening towards( acc. or loc. ) RV.

जग्मि ग्मिवस्See. जग.

"https://sa.wiktionary.org/w/index.php?title=जग्मि&oldid=375905" इत्यस्माद् प्रतिप्राप्तम्