जघन्यज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यजः, पुं स्त्री, (जघन्ये चरमे जायते इति । जन् + “सप्तम्यां जने र्डः ।” ३ । २ । ९७ । इति डः ।) शूद्रः । कनिष्ठे, त्रि ॥ इति मेदिनी ॥ जे, ३२ ॥ (यथा, महाभारते । १ । ६५ । १६ । “एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते । जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यज पुं।

कनिष्ठभ्राता

समानार्थक:जघन्यज,कनिष्ठ,यवीय,अवरज,अनुज

2।6।43।2।1

वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः। जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

जघन्यज पुं।

शूद्रः

समानार्थक:शूद्र,अवरवर्ण,वृषल,जघन्यज

2।10।1।1।4

शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः। आचण्डालात्तु सङ्कीर्णा अम्बष्ठकरणादयः॥

पत्नी : शूद्रस्यभार्या

 : चित्रकारादिः, शङ्खवादकः, क्षुरिः, रजकः, शौण्डिकः, अजाजीवनः, देवपूजोपजीविनः, इन्द्रजालिकः, नटः, काथिकः, मृदङ्गवादकः, करतालिकावादकः, वेणुवादकः, वीणावादकः, पक्षीणां_हन्ता, जालेन_मृगान्बध्नः, मांसविक्रयजीविः, वेतनोपजीविः, वार्तावाहकः, भारवाहकः, नीचः, दासः, परेण_संवर्धितः, अलसः, चतुरः, चण्डालः, किरातः, शबरः, पुलिन्दः, मृगवधाजीवः, चोरः, परान्नजीवनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यज¦ पु॰ जघन्ये चरमे जायते जन--ड।

१ शूद्रे,

२ कनिष्ठेत्रि॰ मेदि॰।
“ततोविष्णुरजघन्यो जघन्यजः” हरिव॰

९ अ॰।
“जघन्यजस्तक्षकश्च श्रुतसेनेति यः सुतः” भा॰आ॰

३ अ॰ जघन्यप्रभवादयोऽप्यत्र।
“जिह्वायाः प्राप्नु-याच्छेदं जघन्यप्रभवो हि सः” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यज¦ m. (-जः)
1. A Sudra.
2. A younger brother or younger born. E. जघन्य last, and ज born. जघन्ये चरमे जायते जन-ड | [Page279-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यज/ जघन्य--ज mfn. last born , youngest , i , iii Hariv. 594

जघन्यज/ जघन्य--ज m. a younger brother W.

जघन्यज/ जघन्य--ज m. " low-born " , a शूद्रL.

जघन्यज/ जघन्य--ज m. N. of a son of प्रद्योत.

"https://sa.wiktionary.org/w/index.php?title=जघन्यज&oldid=376004" इत्यस्माद् प्रतिप्राप्तम्