जघन्यजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यजः, पुं स्त्री, (जघन्ये चरमे जायते इति । जन् + “सप्तम्यां जने र्डः ।” ३ । २ । ९७ । इति डः ।) शूद्रः । कनिष्ठे, त्रि ॥ इति मेदिनी ॥ जे, ३२ ॥ (यथा, महाभारते । १ । ६५ । १६ । “एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते । जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥”)

"https://sa.wiktionary.org/w/index.php?title=जघन्यजः&oldid=135188" इत्यस्माद् प्रतिप्राप्तम्