जघन्यभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यभ¦ न॰ कर्म्म॰।
“आर्द्राश्लेषा तथा स्वातिर्ज्येष्ठा चभरणी तथा। शततारा जघन्यानि तारासु कथितानिवै” ज्यो॰ उक्तेषु षट्सु नक्षत्रेषु।

"https://sa.wiktionary.org/w/index.php?title=जघन्यभ&oldid=376021" इत्यस्माद् प्रतिप्राप्तम्