जघन्यव्रज्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यव्रज्या स्त्री.
(जघन्यं व्रज्या, व्रज्या=व्रज् + क्यप् + टाप्) पीछे जाना, किसी व्यक्ति की आज्ञा का पालन करना, ला.श्रौ.सू. 8.12.2।

"https://sa.wiktionary.org/w/index.php?title=जघन्यव्रज्या&oldid=478397" इत्यस्माद् प्रतिप्राप्तम्