जघन्यस्तवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघन्यस्तवन न.
(जघन्ये स्तवनम्) अन्तिम स्थल पर स्तुति करना=गायन करना (अन्य गानकर्ताओं, अर्थात् ‘प्रस्तोता’, प्रतिहर्ता एवं सुबह्मण्य के बाद), ला.श्रौ.सू. 1०.9.4।

"https://sa.wiktionary.org/w/index.php?title=जघन्यस्तवन&oldid=478398" इत्यस्माद् प्रतिप्राप्तम्