जघ्नि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्निः, पुं, (हन्यते इति । हन + “आदृगम- हनेति ।” ३ । २ । १७१ । इति किन् द्बित्वञ्च ।) हननयोग्यास्त्रम् । इति संक्षिप्तसारः ॥ (यथा, ऋग्वेदे । ९ । ६१ । २० । “जघ्निर्मित्रममित्रियं सस्निर्व्वाजं दिवे दिवे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्नि¦ पु॰ हन--किन् द्वित्वञ्च। हननसाधनास्त्रादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्नि¦ m. (-घ्निः) A sharp or offensive weapon. E. हन् to kill, affix किन्, द्वित्वञ्च, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्निः [jaghniḥ], [इन्-किन् द्वित्वं च] A weapon (offensive).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्नि mfn. ( Pa1n2. 3-2 , 171 ) striking (with acc. ) RV. ix , 61 , 20

जघ्नि m. a weapon L.

"https://sa.wiktionary.org/w/index.php?title=जघ्नि&oldid=376063" इत्यस्माद् प्रतिप्राप्तम्