जघ्नु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्नुः, त्रि, (हन्तीति । हन वधे + “कुर्भ्रश्च ।” उणां । १ । २३ । चकारात् हन्तेरपि कुर्द्वित्वञ्च ।) हन्ता । हननकर्त्ता । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्नु¦ त्रि॰ हन--कु द्वित्वञ्च। घातके उणा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्नु¦ mfn. (-घ्नुः-घ्नुः-घ्नु) Striking, beating, injuring, one who does so. E. हन् to hurt or kill, कु द्वित्वञ्च affix, and the radical reiterated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्नु [jaghnu], a. [हन्-कु द्वित्वं च] Striking, Killing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जघ्नु mfn. striking , killing Un2. i , 22.

"https://sa.wiktionary.org/w/index.php?title=जघ्नु&oldid=376082" इत्यस्माद् प्रतिप्राप्तम्