जङ्गल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गलम्, त्रि, (पुनः पुनरतिशयेन वा गलतीति । गल + यङ् + अच् । पृषोदरादित्वात् साधुः ।) निर्व्वारिदेशः । इति शब्दरत्नावली ॥ निर्ज्जन- स्थानम् । पिशिते, स्त्री । इति मेदिनी । ते, ९३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गल¦ न॰ गल--यङ्--अच् पृषो॰।

१ यने,

२ रहसि शब्दा-र्थचि॰

३ मांसे स्त्री मेदि॰

४ निर्वारिदेशे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गल¦ mfn. (-लः-ला-लं) Desert, solitary, waste, jungle, wild, &c. n. (-लं) Flesh. E. जङ्ग for जङ्गम moveable, and ल what brings, or takes, i. e. appertaining to moveable beings, as beasts birds, &c. गल-यङ्-अच् पृषोदरादित्वात् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गल [jaṅgala], a. [गल्-यङ्-अच् पृषो˚] Desert, waste. -लः, -लम् Flesh, meat.

लम् A desert, dreary ground, waste land.

A thicket, forest.

A secluded or unfrequented place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गल mfn. arid , sterile , desert L.

जङ्गल m. = -पथL.

जङ्गल m. meat L.

जङ्गल n. id.

जङ्गल n. = गुलL.

जङ्गल n. See. दीर्घ-, जाङ्ग्.

"https://sa.wiktionary.org/w/index.php?title=जङ्गल&oldid=499650" इत्यस्माद् प्रतिप्राप्तम्