जङ्गाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गालः, पुं, (जङ्गं कुटिलगतिं अलति प्राप्नो- तीति । अल + “कर्म्मण्यण् ।” ३ । २ । १ इत्यण् ।) रोधविशेषः । जाङ्गाल इति भाषा ॥ तत्- पर्य्यायः । आलिः २ पङ्कारः ३ सेतुः ४ सञ्चरः ५ । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गाल¦ पु॰ गम--यङ् लुक् बा॰ ड जङ्गं कुटिलगतिम्अलति वारयति अल--अण्। जलगतिवारणार्थे सेतौ(जाङ्गाल) जटाधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गाल¦ m. (-लः) A land mark, a limit, a boundary, a ridge of earth run- ning along the edge of a field for collecting water and forming a passage over it. E. जङ्ग locomotion, and ल what makes, आङ् pre- fixed, with the sense of limitation. गम-यङ् लुक् वा ड | जङ्गं कुटिलगतिं अलति वारयति अल् अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गालः [jaṅgālḥ], A ridge of earth running along the edge of a field to collect water and to form a passage over it, land-mark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गाल m. a dyke L.

"https://sa.wiktionary.org/w/index.php?title=जङ्गाल&oldid=376175" इत्यस्माद् प्रतिप्राप्तम्