जङ्गालः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गालः, पुं, (जङ्गं कुटिलगतिं अलति प्राप्नो- तीति । अल + “कर्म्मण्यण् ।” ३ । २ । १ इत्यण् ।) रोधविशेषः । जाङ्गाल इति भाषा ॥ तत्- पर्य्यायः । आलिः २ पङ्कारः ३ सेतुः ४ सञ्चरः ५ । इति जटाधरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गालः [jaṅgālḥ], A ridge of earth running along the edge of a field to collect water and to form a passage over it, land-mark.

"https://sa.wiktionary.org/w/index.php?title=जङ्गालः&oldid=376180" इत्यस्माद् प्रतिप्राप्तम्