जङ्घाशूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाशूलम्, क्ली, (जङ्घायाः शूलं रोगविशेषः ।) जङ्घावेदना । तस्यौषधं यथा, -- “हरीतकी शृङ्गवेरं देवदारु च चन्दनम् । क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् ॥ जङ्घाशूलमूरुस्तम्भं सप्तरात्रे तु नाशयेत् ॥” इति गारुडे १८७ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाशूल¦ न॰ जङ्घायाः शूलमिव। जङ्घायां व्यथाकारकेशूलरोगभेदे।
“जङ्घाशूलमुरुस्तम्भं सप्तरात्रेषनाशयेत्” गरुडपु॰।

"https://sa.wiktionary.org/w/index.php?title=जङ्घाशूल&oldid=376295" इत्यस्माद् प्रतिप्राप्तम्