जज्झ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जज्झ¦ शब्दकरणे भ्वा॰ अक॰ सेट् निरु॰। जज्झतिअजज्झीत्”
“भरुतो जज्झतीरिव” ऋ॰

५ ।

५२ ।

६ ।
“जज्झतीः शब्दकारिण्यः
“जज्झतीरापो भवन्तिशब्दकारिण्यः” निरु॰

६ ।

१६ ।

"https://sa.wiktionary.org/w/index.php?title=जज्झ&oldid=376353" इत्यस्माद् प्रतिप्राप्तम्