जञ्जपूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्जपूकः, त्रि, (पूनःपुनरतिशयेन वा जपतीति । जप + यङ् + “यजजपदशां यङः ।” ३ । २ । १६६ । इति ऊकः ।) पुनःपुनर्जपकर्त्ता । इति मुग्ध- बोधम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्जपूक¦ त्रि॰ जप + यड्--ऊक। अतिशय जपशीले।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्जपूक¦ mfn. (-कः-का-कं)
1. Muttering repeatedly.
2. Muttering evil prayers or charms. m. (-कः) An ascetic, a devotee, one who does so. E. जप् to mutter, reiterative form ऊक aff. जप-यङ् ऊक | अतिशयजपशीले

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्जपूक [jañjapūka], a. Muttering prayers repeatedly. -कः An ascetic, or devotee (who mutters prayers); cf. P.III. 2.166; जञ्जपूको$क्षमालावान् ...... Bk.5.61.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्जपूक mfn. ( जप्, Intens. Pa1n2. 3-2 , 1 66 )muttering prayers repeatedly Hcar.

"https://sa.wiktionary.org/w/index.php?title=जञ्जपूक&oldid=376401" इत्यस्माद् प्रतिप्राप्तम्