जञ्जभ्यमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्जभ्यमान¦ त्रि॰ जभ--यङ्--शानच्। गात्रविनामेनविदारितमुखे पूर्ब्बमीमांसा। [Page3013-b+ 38]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जञ्जभ्यमान वि.
(जभ् + यङ् + शानच्) जँभाई लेता हुआ, आप.श्रौ.सू. 4.3.12 (भाष्य-जृम्भमाणः)।

"https://sa.wiktionary.org/w/index.php?title=जञ्जभ्यमान&oldid=478401" इत्यस्माद् प्रतिप्राप्तम्